Declension table of ?veṇuvādakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṇuvādakaḥ | veṇuvādakau | veṇuvādakāḥ |
Vocative | veṇuvādaka | veṇuvādakau | veṇuvādakāḥ |
Accusative | veṇuvādakam | veṇuvādakau | veṇuvādakān |
Instrumental | veṇuvādakena | veṇuvādakābhyām | veṇuvādakaiḥ veṇuvādakebhiḥ |
Dative | veṇuvādakāya | veṇuvādakābhyām | veṇuvādakebhyaḥ |
Ablative | veṇuvādakāt | veṇuvādakābhyām | veṇuvādakebhyaḥ |
Genitive | veṇuvādakasya | veṇuvādakayoḥ | veṇuvādakānām |
Locative | veṇuvādake | veṇuvādakayoḥ | veṇuvādakeṣu |