Declension table of ?veṇudattaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṇudattaḥ | veṇudattau | veṇudattāḥ |
Vocative | veṇudatta | veṇudattau | veṇudattāḥ |
Accusative | veṇudattam | veṇudattau | veṇudattān |
Instrumental | veṇudattena | veṇudattābhyām | veṇudattaiḥ veṇudattebhiḥ |
Dative | veṇudattāya | veṇudattābhyām | veṇudattebhyaḥ |
Ablative | veṇudattāt | veṇudattābhyām | veṇudattebhyaḥ |
Genitive | veṇudattasya | veṇudattayoḥ | veṇudattānām |
Locative | veṇudatte | veṇudattayoḥ | veṇudatteṣu |