Declension table of ?veṇudārinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṇudārī | veṇudāriṇau | veṇudāriṇaḥ |
Vocative | veṇudārin | veṇudāriṇau | veṇudāriṇaḥ |
Accusative | veṇudāriṇam | veṇudāriṇau | veṇudāriṇaḥ |
Instrumental | veṇudāriṇā | veṇudāribhyām | veṇudāribhiḥ |
Dative | veṇudāriṇe | veṇudāribhyām | veṇudāribhyaḥ |
Ablative | veṇudāriṇaḥ | veṇudāribhyām | veṇudāribhyaḥ |
Genitive | veṇudāriṇaḥ | veṇudāriṇoḥ | veṇudāriṇām |
Locative | veṇudāriṇi | veṇudāriṇoḥ | veṇudāriṣu |