Declension table of ?vaśendriya

Deva

MasculineSingularDualPlural
Nominativevaśendriyaḥ vaśendriyau vaśendriyāḥ
Vocativevaśendriya vaśendriyau vaśendriyāḥ
Accusativevaśendriyam vaśendriyau vaśendriyān
Instrumentalvaśendriyeṇa vaśendriyābhyām vaśendriyaiḥ vaśendriyebhiḥ
Dativevaśendriyāya vaśendriyābhyām vaśendriyebhyaḥ
Ablativevaśendriyāt vaśendriyābhyām vaśendriyebhyaḥ
Genitivevaśendriyasya vaśendriyayoḥ vaśendriyāṇām
Locativevaśendriye vaśendriyayoḥ vaśendriyeṣu

Compound vaśendriya -

Adverb -vaśendriyam -vaśendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria