Declension table of ?vaśaṃvaditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaśaṃvaditaḥ | vaśaṃvaditau | vaśaṃvaditāḥ |
Vocative | vaśaṃvadita | vaśaṃvaditau | vaśaṃvaditāḥ |
Accusative | vaśaṃvaditam | vaśaṃvaditau | vaśaṃvaditān |
Instrumental | vaśaṃvaditena | vaśaṃvaditābhyām | vaśaṃvaditaiḥ vaśaṃvaditebhiḥ |
Dative | vaśaṃvaditāya | vaśaṃvaditābhyām | vaśaṃvaditebhyaḥ |
Ablative | vaśaṃvaditāt | vaśaṃvaditābhyām | vaśaṃvaditebhyaḥ |
Genitive | vaśaṃvaditasya | vaśaṃvaditayoḥ | vaśaṃvaditānām |
Locative | vaśaṃvadite | vaśaṃvaditayoḥ | vaśaṃvaditeṣu |