Declension table of ?vayāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vayāvān | vayāvantau | vayāvantaḥ |
Vocative | vayāvan | vayāvantau | vayāvantaḥ |
Accusative | vayāvantam | vayāvantau | vayāvataḥ |
Instrumental | vayāvatā | vayāvadbhyām | vayāvadbhiḥ |
Dative | vayāvate | vayāvadbhyām | vayāvadbhyaḥ |
Ablative | vayāvataḥ | vayāvadbhyām | vayāvadbhyaḥ |
Genitive | vayāvataḥ | vayāvatoḥ | vayāvatām |
Locative | vayāvati | vayāvatoḥ | vayāvatsu |