Declension table of ?vasuvāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vasuvāhaḥ | vasuvāhau | vasuvāhāḥ |
Vocative | vasuvāha | vasuvāhau | vasuvāhāḥ |
Accusative | vasuvāham | vasuvāhau | vasuvāhān |
Instrumental | vasuvāhena | vasuvāhābhyām | vasuvāhaiḥ vasuvāhebhiḥ |
Dative | vasuvāhāya | vasuvāhābhyām | vasuvāhebhyaḥ |
Ablative | vasuvāhāt | vasuvāhābhyām | vasuvāhebhyaḥ |
Genitive | vasuvāhasya | vasuvāhayoḥ | vasuvāhānām |
Locative | vasuvāhe | vasuvāhayoḥ | vasuvāheṣu |