Declension table of ?vasūttamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vasūttamaḥ | vasūttamau | vasūttamāḥ |
Vocative | vasūttama | vasūttamau | vasūttamāḥ |
Accusative | vasūttamam | vasūttamau | vasūttamān |
Instrumental | vasūttamena | vasūttamābhyām | vasūttamaiḥ vasūttamebhiḥ |
Dative | vasūttamāya | vasūttamābhyām | vasūttamebhyaḥ |
Ablative | vasūttamāt | vasūttamābhyām | vasūttamebhyaḥ |
Genitive | vasūttamasya | vasūttamayoḥ | vasūttamānām |
Locative | vasūttame | vasūttamayoḥ | vasūttameṣu |