Declension table of ?vasudhānāyaka

Deva

MasculineSingularDualPlural
Nominativevasudhānāyakaḥ vasudhānāyakau vasudhānāyakāḥ
Vocativevasudhānāyaka vasudhānāyakau vasudhānāyakāḥ
Accusativevasudhānāyakam vasudhānāyakau vasudhānāyakān
Instrumentalvasudhānāyakena vasudhānāyakābhyām vasudhānāyakaiḥ vasudhānāyakebhiḥ
Dativevasudhānāyakāya vasudhānāyakābhyām vasudhānāyakebhyaḥ
Ablativevasudhānāyakāt vasudhānāyakābhyām vasudhānāyakebhyaḥ
Genitivevasudhānāyakasya vasudhānāyakayoḥ vasudhānāyakānām
Locativevasudhānāyake vasudhānāyakayoḥ vasudhānāyakeṣu

Compound vasudhānāyaka -

Adverb -vasudhānāyakam -vasudhānāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria