Declension table of ?vastvabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vastvabhāvaḥ | vastvabhāvau | vastvabhāvāḥ |
Vocative | vastvabhāva | vastvabhāvau | vastvabhāvāḥ |
Accusative | vastvabhāvam | vastvabhāvau | vastvabhāvān |
Instrumental | vastvabhāvena | vastvabhāvābhyām | vastvabhāvaiḥ vastvabhāvebhiḥ |
Dative | vastvabhāvāya | vastvabhāvābhyām | vastvabhāvebhyaḥ |
Ablative | vastvabhāvāt | vastvabhāvābhyām | vastvabhāvebhyaḥ |
Genitive | vastvabhāvasya | vastvabhāvayoḥ | vastvabhāvānām |
Locative | vastvabhāve | vastvabhāvayoḥ | vastvabhāveṣu |