Declension table of ?vastrārdhasaṃvṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vastrārdhasaṃvṛtaḥ | vastrārdhasaṃvṛtau | vastrārdhasaṃvṛtāḥ |
Vocative | vastrārdhasaṃvṛta | vastrārdhasaṃvṛtau | vastrārdhasaṃvṛtāḥ |
Accusative | vastrārdhasaṃvṛtam | vastrārdhasaṃvṛtau | vastrārdhasaṃvṛtān |
Instrumental | vastrārdhasaṃvṛtena | vastrārdhasaṃvṛtābhyām | vastrārdhasaṃvṛtaiḥ vastrārdhasaṃvṛtebhiḥ |
Dative | vastrārdhasaṃvṛtāya | vastrārdhasaṃvṛtābhyām | vastrārdhasaṃvṛtebhyaḥ |
Ablative | vastrārdhasaṃvṛtāt | vastrārdhasaṃvṛtābhyām | vastrārdhasaṃvṛtebhyaḥ |
Genitive | vastrārdhasaṃvṛtasya | vastrārdhasaṃvṛtayoḥ | vastrārdhasaṃvṛtānām |
Locative | vastrārdhasaṃvṛte | vastrārdhasaṃvṛtayoḥ | vastrārdhasaṃvṛteṣu |