Declension table of ?vasiṣṭhahomaprakāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vasiṣṭhahomaprakāraḥ | vasiṣṭhahomaprakārau | vasiṣṭhahomaprakārāḥ |
Vocative | vasiṣṭhahomaprakāra | vasiṣṭhahomaprakārau | vasiṣṭhahomaprakārāḥ |
Accusative | vasiṣṭhahomaprakāram | vasiṣṭhahomaprakārau | vasiṣṭhahomaprakārān |
Instrumental | vasiṣṭhahomaprakāreṇa | vasiṣṭhahomaprakārābhyām | vasiṣṭhahomaprakāraiḥ vasiṣṭhahomaprakārebhiḥ |
Dative | vasiṣṭhahomaprakārāya | vasiṣṭhahomaprakārābhyām | vasiṣṭhahomaprakārebhyaḥ |
Ablative | vasiṣṭhahomaprakārāt | vasiṣṭhahomaprakārābhyām | vasiṣṭhahomaprakārebhyaḥ |
Genitive | vasiṣṭhahomaprakārasya | vasiṣṭhahomaprakārayoḥ | vasiṣṭhahomaprakārāṇām |
Locative | vasiṣṭhahomaprakāre | vasiṣṭhahomaprakārayoḥ | vasiṣṭhahomaprakāreṣu |