Declension table of ?vasantadūta

Deva

MasculineSingularDualPlural
Nominativevasantadūtaḥ vasantadūtau vasantadūtāḥ
Vocativevasantadūta vasantadūtau vasantadūtāḥ
Accusativevasantadūtam vasantadūtau vasantadūtān
Instrumentalvasantadūtena vasantadūtābhyām vasantadūtaiḥ vasantadūtebhiḥ
Dativevasantadūtāya vasantadūtābhyām vasantadūtebhyaḥ
Ablativevasantadūtāt vasantadūtābhyām vasantadūtebhyaḥ
Genitivevasantadūtasya vasantadūtayoḥ vasantadūtānām
Locativevasantadūte vasantadūtayoḥ vasantadūteṣu

Compound vasantadūta -

Adverb -vasantadūtam -vasantadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria