Declension table of ?vasātīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vasātīyaḥ | vasātīyau | vasātīyāḥ |
Vocative | vasātīya | vasātīyau | vasātīyāḥ |
Accusative | vasātīyam | vasātīyau | vasātīyān |
Instrumental | vasātīyena | vasātīyābhyām | vasātīyaiḥ vasātīyebhiḥ |
Dative | vasātīyāya | vasātīyābhyām | vasātīyebhyaḥ |
Ablative | vasātīyāt | vasātīyābhyām | vasātīyebhyaḥ |
Genitive | vasātīyasya | vasātīyayoḥ | vasātīyānām |
Locative | vasātīye | vasātīyayoḥ | vasātīyeṣu |