Declension table of ?varmitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varmitaḥ | varmitau | varmitāḥ |
Vocative | varmita | varmitau | varmitāḥ |
Accusative | varmitam | varmitau | varmitān |
Instrumental | varmitena | varmitābhyām | varmitaiḥ varmitebhiḥ |
Dative | varmitāya | varmitābhyām | varmitebhyaḥ |
Ablative | varmitāt | varmitābhyām | varmitebhyaḥ |
Genitive | varmitasya | varmitayoḥ | varmitānām |
Locative | varmite | varmitayoḥ | varmiteṣu |