Declension table of ?variṣṭhakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | variṣṭhakaḥ | variṣṭhakau | variṣṭhakāḥ |
Vocative | variṣṭhaka | variṣṭhakau | variṣṭhakāḥ |
Accusative | variṣṭhakam | variṣṭhakau | variṣṭhakān |
Instrumental | variṣṭhakena | variṣṭhakābhyām | variṣṭhakaiḥ variṣṭhakebhiḥ |
Dative | variṣṭhakāya | variṣṭhakābhyām | variṣṭhakebhyaḥ |
Ablative | variṣṭhakāt | variṣṭhakābhyām | variṣṭhakebhyaḥ |
Genitive | variṣṭhakasya | variṣṭhakayoḥ | variṣṭhakānām |
Locative | variṣṭhake | variṣṭhakayoḥ | variṣṭhakeṣu |