Declension table of ?vargottamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vargottamaḥ | vargottamau | vargottamāḥ |
Vocative | vargottama | vargottamau | vargottamāḥ |
Accusative | vargottamam | vargottamau | vargottamān |
Instrumental | vargottamena | vargottamābhyām | vargottamaiḥ vargottamebhiḥ |
Dative | vargottamāya | vargottamābhyām | vargottamebhyaḥ |
Ablative | vargottamāt | vargottamābhyām | vargottamebhyaḥ |
Genitive | vargottamasya | vargottamayoḥ | vargottamānām |
Locative | vargottame | vargottamayoḥ | vargottameṣu |