Declension table of ?varṣaparvataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varṣaparvataḥ | varṣaparvatau | varṣaparvatāḥ |
Vocative | varṣaparvata | varṣaparvatau | varṣaparvatāḥ |
Accusative | varṣaparvatam | varṣaparvatau | varṣaparvatān |
Instrumental | varṣaparvatena | varṣaparvatābhyām | varṣaparvataiḥ varṣaparvatebhiḥ |
Dative | varṣaparvatāya | varṣaparvatābhyām | varṣaparvatebhyaḥ |
Ablative | varṣaparvatāt | varṣaparvatābhyām | varṣaparvatebhyaḥ |
Genitive | varṣaparvatasya | varṣaparvatayoḥ | varṣaparvatānām |
Locative | varṣaparvate | varṣaparvatayoḥ | varṣaparvateṣu |