Declension table of ?vanāśramanivāsinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanāśramanivāsī | vanāśramanivāsinau | vanāśramanivāsinaḥ |
Vocative | vanāśramanivāsin | vanāśramanivāsinau | vanāśramanivāsinaḥ |
Accusative | vanāśramanivāsinam | vanāśramanivāsinau | vanāśramanivāsinaḥ |
Instrumental | vanāśramanivāsinā | vanāśramanivāsibhyām | vanāśramanivāsibhiḥ |
Dative | vanāśramanivāsine | vanāśramanivāsibhyām | vanāśramanivāsibhyaḥ |
Ablative | vanāśramanivāsinaḥ | vanāśramanivāsibhyām | vanāśramanivāsibhyaḥ |
Genitive | vanāśramanivāsinaḥ | vanāśramanivāsinoḥ | vanāśramanivāsinām |
Locative | vanāśramanivāsini | vanāśramanivāsinoḥ | vanāśramanivāsiṣu |