Declension table of ?valmīkabhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | valmīkabhavaḥ | valmīkabhavau | valmīkabhavāḥ |
Vocative | valmīkabhava | valmīkabhavau | valmīkabhavāḥ |
Accusative | valmīkabhavam | valmīkabhavau | valmīkabhavān |
Instrumental | valmīkabhavena | valmīkabhavābhyām | valmīkabhavaiḥ valmīkabhavebhiḥ |
Dative | valmīkabhavāya | valmīkabhavābhyām | valmīkabhavebhyaḥ |
Ablative | valmīkabhavāt | valmīkabhavābhyām | valmīkabhavebhyaḥ |
Genitive | valmīkabhavasya | valmīkabhavayoḥ | valmīkabhavānām |
Locative | valmīkabhave | valmīkabhavayoḥ | valmīkabhaveṣu |