Declension table of ?vallīgaḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vallīgaḍaḥ | vallīgaḍau | vallīgaḍāḥ |
Vocative | vallīgaḍa | vallīgaḍau | vallīgaḍāḥ |
Accusative | vallīgaḍam | vallīgaḍau | vallīgaḍān |
Instrumental | vallīgaḍena | vallīgaḍābhyām | vallīgaḍaiḥ vallīgaḍebhiḥ |
Dative | vallīgaḍāya | vallīgaḍābhyām | vallīgaḍebhyaḥ |
Ablative | vallīgaḍāt | vallīgaḍābhyām | vallīgaḍebhyaḥ |
Genitive | vallīgaḍasya | vallīgaḍayoḥ | vallīgaḍānām |
Locative | vallīgaḍe | vallīgaḍayoḥ | vallīgaḍeṣu |