Declension table of ?vajravihataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajravihataḥ | vajravihatau | vajravihatāḥ |
Vocative | vajravihata | vajravihatau | vajravihatāḥ |
Accusative | vajravihatam | vajravihatau | vajravihatān |
Instrumental | vajravihatena | vajravihatābhyām | vajravihataiḥ vajravihatebhiḥ |
Dative | vajravihatāya | vajravihatābhyām | vajravihatebhyaḥ |
Ablative | vajravihatāt | vajravihatābhyām | vajravihatebhyaḥ |
Genitive | vajravihatasya | vajravihatayoḥ | vajravihatānām |
Locative | vajravihate | vajravihatayoḥ | vajravihateṣu |