Declension table of ?vajravarmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajravarmā | vajravarmāṇau | vajravarmāṇaḥ |
Vocative | vajravarman | vajravarmāṇau | vajravarmāṇaḥ |
Accusative | vajravarmāṇam | vajravarmāṇau | vajravarmaṇaḥ |
Instrumental | vajravarmaṇā | vajravarmabhyām | vajravarmabhiḥ |
Dative | vajravarmaṇe | vajravarmabhyām | vajravarmabhyaḥ |
Ablative | vajravarmaṇaḥ | vajravarmabhyām | vajravarmabhyaḥ |
Genitive | vajravarmaṇaḥ | vajravarmaṇoḥ | vajravarmaṇām |
Locative | vajravarmaṇi | vajravarmaṇoḥ | vajravarmasu |