Declension table of ?vajrābhyāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajrābhyāsaḥ | vajrābhyāsau | vajrābhyāsāḥ |
Vocative | vajrābhyāsa | vajrābhyāsau | vajrābhyāsāḥ |
Accusative | vajrābhyāsam | vajrābhyāsau | vajrābhyāsān |
Instrumental | vajrābhyāsena | vajrābhyāsābhyām | vajrābhyāsaiḥ vajrābhyāsebhiḥ |
Dative | vajrābhyāsāya | vajrābhyāsābhyām | vajrābhyāsebhyaḥ |
Ablative | vajrābhyāsāt | vajrābhyāsābhyām | vajrābhyāsebhyaḥ |
Genitive | vajrābhyāsasya | vajrābhyāsayoḥ | vajrābhyāsānām |
Locative | vajrābhyāse | vajrābhyāsayoḥ | vajrābhyāseṣu |