Declension table of ?vaiśyarata

Deva

MasculineSingularDualPlural
Nominativevaiśyarataḥ vaiśyaratau vaiśyaratāḥ
Vocativevaiśyarata vaiśyaratau vaiśyaratāḥ
Accusativevaiśyaratam vaiśyaratau vaiśyaratān
Instrumentalvaiśyaratena vaiśyaratābhyām vaiśyarataiḥ vaiśyaratebhiḥ
Dativevaiśyaratāya vaiśyaratābhyām vaiśyaratebhyaḥ
Ablativevaiśyaratāt vaiśyaratābhyām vaiśyaratebhyaḥ
Genitivevaiśyaratasya vaiśyaratayoḥ vaiśyaratānām
Locativevaiśyarate vaiśyaratayoḥ vaiśyarateṣu

Compound vaiśyarata -

Adverb -vaiśyaratam -vaiśyaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria