Declension table of ?vairājagarbhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vairājagarbhaḥ | vairājagarbhau | vairājagarbhāḥ |
Vocative | vairājagarbha | vairājagarbhau | vairājagarbhāḥ |
Accusative | vairājagarbham | vairājagarbhau | vairājagarbhān |
Instrumental | vairājagarbheṇa | vairājagarbhābhyām | vairājagarbhaiḥ vairājagarbhebhiḥ |
Dative | vairājagarbhāya | vairājagarbhābhyām | vairājagarbhebhyaḥ |
Ablative | vairājagarbhāt | vairājagarbhābhyām | vairājagarbhebhyaḥ |
Genitive | vairājagarbhasya | vairājagarbhayoḥ | vairājagarbhāṇām |
Locative | vairājagarbhe | vairājagarbhayoḥ | vairājagarbheṣu |