Declension table of ?vaidyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevaidyasaṅgrahaḥ vaidyasaṅgrahau vaidyasaṅgrahāḥ
Vocativevaidyasaṅgraha vaidyasaṅgrahau vaidyasaṅgrahāḥ
Accusativevaidyasaṅgraham vaidyasaṅgrahau vaidyasaṅgrahān
Instrumentalvaidyasaṅgraheṇa vaidyasaṅgrahābhyām vaidyasaṅgrahaiḥ vaidyasaṅgrahebhiḥ
Dativevaidyasaṅgrahāya vaidyasaṅgrahābhyām vaidyasaṅgrahebhyaḥ
Ablativevaidyasaṅgrahāt vaidyasaṅgrahābhyām vaidyasaṅgrahebhyaḥ
Genitivevaidyasaṅgrahasya vaidyasaṅgrahayoḥ vaidyasaṅgrahāṇām
Locativevaidyasaṅgrahe vaidyasaṅgrahayoḥ vaidyasaṅgraheṣu

Compound vaidyasaṅgraha -

Adverb -vaidyasaṅgraham -vaidyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria