Declension table of ?vahnisakhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vahnisakhaḥ | vahnisakhau | vahnisakhāḥ |
Vocative | vahnisakha | vahnisakhau | vahnisakhāḥ |
Accusative | vahnisakham | vahnisakhau | vahnisakhān |
Instrumental | vahnisakhena | vahnisakhābhyām | vahnisakhaiḥ vahnisakhebhiḥ |
Dative | vahnisakhāya | vahnisakhābhyām | vahnisakhebhyaḥ |
Ablative | vahnisakhāt | vahnisakhābhyām | vahnisakhebhyaḥ |
Genitive | vahnisakhasya | vahnisakhayoḥ | vahnisakhānām |
Locative | vahnisakhe | vahnisakhayoḥ | vahnisakheṣu |