Declension table of ?vadhyapālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vadhyapālaḥ | vadhyapālau | vadhyapālāḥ |
Vocative | vadhyapāla | vadhyapālau | vadhyapālāḥ |
Accusative | vadhyapālam | vadhyapālau | vadhyapālān |
Instrumental | vadhyapālena | vadhyapālābhyām | vadhyapālaiḥ vadhyapālebhiḥ |
Dative | vadhyapālāya | vadhyapālābhyām | vadhyapālebhyaḥ |
Ablative | vadhyapālāt | vadhyapālābhyām | vadhyapālebhyaḥ |
Genitive | vadhyapālasya | vadhyapālayoḥ | vadhyapālānām |
Locative | vadhyapāle | vadhyapālayoḥ | vadhyapāleṣu |