Declension table of ?vāśinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāśī | vāśinau | vāśinaḥ |
Vocative | vāśin | vāśinau | vāśinaḥ |
Accusative | vāśinam | vāśinau | vāśinaḥ |
Instrumental | vāśinā | vāśibhyām | vāśibhiḥ |
Dative | vāśine | vāśibhyām | vāśibhyaḥ |
Ablative | vāśinaḥ | vāśibhyām | vāśibhyaḥ |
Genitive | vāśinaḥ | vāśinoḥ | vāśinām |
Locative | vāśini | vāśinoḥ | vāśiṣu |