Declension table of ?vāyvaśvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyvaśvaḥ | vāyvaśvau | vāyvaśvāḥ |
Vocative | vāyvaśva | vāyvaśvau | vāyvaśvāḥ |
Accusative | vāyvaśvam | vāyvaśvau | vāyvaśvān |
Instrumental | vāyvaśvena | vāyvaśvābhyām | vāyvaśvaiḥ vāyvaśvebhiḥ |
Dative | vāyvaśvāya | vāyvaśvābhyām | vāyvaśvebhyaḥ |
Ablative | vāyvaśvāt | vāyvaśvābhyām | vāyvaśvebhyaḥ |
Genitive | vāyvaśvasya | vāyvaśvayoḥ | vāyvaśvānām |
Locative | vāyvaśve | vāyvaśvayoḥ | vāyvaśveṣu |