Declension table of ?vāyusutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyusutaḥ | vāyusutau | vāyusutāḥ |
Vocative | vāyusuta | vāyusutau | vāyusutāḥ |
Accusative | vāyusutam | vāyusutau | vāyusutān |
Instrumental | vāyusutena | vāyusutābhyām | vāyusutaiḥ vāyusutebhiḥ |
Dative | vāyusutāya | vāyusutābhyām | vāyusutebhyaḥ |
Ablative | vāyusutāt | vāyusutābhyām | vāyusutebhyaḥ |
Genitive | vāyusutasya | vāyusutayoḥ | vāyusutānām |
Locative | vāyusute | vāyusutayoḥ | vāyusuteṣu |