Declension table of ?vāyuparamāṇuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyuparamāṇuḥ | vāyuparamāṇū | vāyuparamāṇavaḥ |
Vocative | vāyuparamāṇo | vāyuparamāṇū | vāyuparamāṇavaḥ |
Accusative | vāyuparamāṇum | vāyuparamāṇū | vāyuparamāṇūn |
Instrumental | vāyuparamāṇunā | vāyuparamāṇubhyām | vāyuparamāṇubhiḥ |
Dative | vāyuparamāṇave | vāyuparamāṇubhyām | vāyuparamāṇubhyaḥ |
Ablative | vāyuparamāṇoḥ | vāyuparamāṇubhyām | vāyuparamāṇubhyaḥ |
Genitive | vāyuparamāṇoḥ | vāyuparamāṇvoḥ | vāyuparamāṇūnām |
Locative | vāyuparamāṇau | vāyuparamāṇvoḥ | vāyuparamāṇuṣu |