Declension table of ?vāyudaivatyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyudaivatyaḥ | vāyudaivatyau | vāyudaivatyāḥ |
Vocative | vāyudaivatya | vāyudaivatyau | vāyudaivatyāḥ |
Accusative | vāyudaivatyam | vāyudaivatyau | vāyudaivatyān |
Instrumental | vāyudaivatyena | vāyudaivatyābhyām | vāyudaivatyaiḥ vāyudaivatyebhiḥ |
Dative | vāyudaivatyāya | vāyudaivatyābhyām | vāyudaivatyebhyaḥ |
Ablative | vāyudaivatyāt | vāyudaivatyābhyām | vāyudaivatyebhyaḥ |
Genitive | vāyudaivatyasya | vāyudaivatyayoḥ | vāyudaivatyānām |
Locative | vāyudaivatye | vāyudaivatyayoḥ | vāyudaivatyeṣu |