Declension table of ?vātulaśuddhāgama

Deva

MasculineSingularDualPlural
Nominativevātulaśuddhāgamaḥ vātulaśuddhāgamau vātulaśuddhāgamāḥ
Vocativevātulaśuddhāgama vātulaśuddhāgamau vātulaśuddhāgamāḥ
Accusativevātulaśuddhāgamam vātulaśuddhāgamau vātulaśuddhāgamān
Instrumentalvātulaśuddhāgamena vātulaśuddhāgamābhyām vātulaśuddhāgamaiḥ vātulaśuddhāgamebhiḥ
Dativevātulaśuddhāgamāya vātulaśuddhāgamābhyām vātulaśuddhāgamebhyaḥ
Ablativevātulaśuddhāgamāt vātulaśuddhāgamābhyām vātulaśuddhāgamebhyaḥ
Genitivevātulaśuddhāgamasya vātulaśuddhāgamayoḥ vātulaśuddhāgamānām
Locativevātulaśuddhāgame vātulaśuddhāgamayoḥ vātulaśuddhāgameṣu

Compound vātulaśuddhāgama -

Adverb -vātulaśuddhāgamam -vātulaśuddhāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria