Declension table of ?vātigaṅgaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātigaṅgaṇaḥ | vātigaṅgaṇau | vātigaṅgaṇāḥ |
Vocative | vātigaṅgaṇa | vātigaṅgaṇau | vātigaṅgaṇāḥ |
Accusative | vātigaṅgaṇam | vātigaṅgaṇau | vātigaṅgaṇān |
Instrumental | vātigaṅgaṇena | vātigaṅgaṇābhyām | vātigaṅgaṇaiḥ vātigaṅgaṇebhiḥ |
Dative | vātigaṅgaṇāya | vātigaṅgaṇābhyām | vātigaṅgaṇebhyaḥ |
Ablative | vātigaṅgaṇāt | vātigaṅgaṇābhyām | vātigaṅgaṇebhyaḥ |
Genitive | vātigaṅgaṇasya | vātigaṅgaṇayoḥ | vātigaṅgaṇānām |
Locative | vātigaṅgaṇe | vātigaṅgaṇayoḥ | vātigaṅgaṇeṣu |