Declension table of ?vātavegaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātavegaḥ | vātavegau | vātavegāḥ |
Vocative | vātavega | vātavegau | vātavegāḥ |
Accusative | vātavegam | vātavegau | vātavegān |
Instrumental | vātavegena | vātavegābhyām | vātavegaiḥ vātavegebhiḥ |
Dative | vātavegāya | vātavegābhyām | vātavegebhyaḥ |
Ablative | vātavegāt | vātavegābhyām | vātavegebhyaḥ |
Genitive | vātavegasya | vātavegayoḥ | vātavegānām |
Locative | vātavege | vātavegayoḥ | vātavegeṣu |