Declension table of ?vātarāyaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātarāyaṇīyaḥ | vātarāyaṇīyau | vātarāyaṇīyāḥ |
Vocative | vātarāyaṇīya | vātarāyaṇīyau | vātarāyaṇīyāḥ |
Accusative | vātarāyaṇīyam | vātarāyaṇīyau | vātarāyaṇīyān |
Instrumental | vātarāyaṇīyena | vātarāyaṇīyābhyām | vātarāyaṇīyaiḥ vātarāyaṇīyebhiḥ |
Dative | vātarāyaṇīyāya | vātarāyaṇīyābhyām | vātarāyaṇīyebhyaḥ |
Ablative | vātarāyaṇīyāt | vātarāyaṇīyābhyām | vātarāyaṇīyebhyaḥ |
Genitive | vātarāyaṇīyasya | vātarāyaṇīyayoḥ | vātarāyaṇīyānām |
Locative | vātarāyaṇīye | vātarāyaṇīyayoḥ | vātarāyaṇīyeṣu |