Declension table of ?vātajvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātajvaraḥ | vātajvarau | vātajvarāḥ |
Vocative | vātajvara | vātajvarau | vātajvarāḥ |
Accusative | vātajvaram | vātajvarau | vātajvarān |
Instrumental | vātajvareṇa | vātajvarābhyām | vātajvaraiḥ vātajvarebhiḥ |
Dative | vātajvarāya | vātajvarābhyām | vātajvarebhyaḥ |
Ablative | vātajvarāt | vātajvarābhyām | vātajvarebhyaḥ |
Genitive | vātajvarasya | vātajvarayoḥ | vātajvarāṇām |
Locative | vātajvare | vātajvarayoḥ | vātajvareṣu |