Declension table of ?vāsudevasena

Deva

MasculineSingularDualPlural
Nominativevāsudevasenaḥ vāsudevasenau vāsudevasenāḥ
Vocativevāsudevasena vāsudevasenau vāsudevasenāḥ
Accusativevāsudevasenam vāsudevasenau vāsudevasenān
Instrumentalvāsudevasenena vāsudevasenābhyām vāsudevasenaiḥ vāsudevasenebhiḥ
Dativevāsudevasenāya vāsudevasenābhyām vāsudevasenebhyaḥ
Ablativevāsudevasenāt vāsudevasenābhyām vāsudevasenebhyaḥ
Genitivevāsudevasenasya vāsudevasenayoḥ vāsudevasenānām
Locativevāsudevasene vāsudevasenayoḥ vāsudevaseneṣu

Compound vāsudevasena -

Adverb -vāsudevasenam -vāsudevasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria