Declension table of ?vāsavagrāmaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsavagrāmaḥ | vāsavagrāmau | vāsavagrāmāḥ |
Vocative | vāsavagrāma | vāsavagrāmau | vāsavagrāmāḥ |
Accusative | vāsavagrāmam | vāsavagrāmau | vāsavagrāmān |
Instrumental | vāsavagrāmeṇa | vāsavagrāmābhyām | vāsavagrāmaiḥ vāsavagrāmebhiḥ |
Dative | vāsavagrāmāya | vāsavagrāmābhyām | vāsavagrāmebhyaḥ |
Ablative | vāsavagrāmāt | vāsavagrāmābhyām | vāsavagrāmebhyaḥ |
Genitive | vāsavagrāmasya | vāsavagrāmayoḥ | vāsavagrāmāṇām |
Locative | vāsavagrāme | vāsavagrāmayoḥ | vāsavagrāmeṣu |