Declension table of ?vāsavāvarajaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsavāvarajaḥ | vāsavāvarajau | vāsavāvarajāḥ |
Vocative | vāsavāvaraja | vāsavāvarajau | vāsavāvarajāḥ |
Accusative | vāsavāvarajam | vāsavāvarajau | vāsavāvarajān |
Instrumental | vāsavāvarajena | vāsavāvarajābhyām | vāsavāvarajaiḥ vāsavāvarajebhiḥ |
Dative | vāsavāvarajāya | vāsavāvarajābhyām | vāsavāvarajebhyaḥ |
Ablative | vāsavāvarajāt | vāsavāvarajābhyām | vāsavāvarajebhyaḥ |
Genitive | vāsavāvarajasya | vāsavāvarajayoḥ | vāsavāvarajānām |
Locative | vāsavāvaraje | vāsavāvarajayoḥ | vāsavāvarajeṣu |