Declension table of ?vārtrahatyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārtrahatyaḥ | vārtrahatyau | vārtrahatyāḥ |
Vocative | vārtrahatya | vārtrahatyau | vārtrahatyāḥ |
Accusative | vārtrahatyam | vārtrahatyau | vārtrahatyān |
Instrumental | vārtrahatyena | vārtrahatyābhyām | vārtrahatyaiḥ vārtrahatyebhiḥ |
Dative | vārtrahatyāya | vārtrahatyābhyām | vārtrahatyebhyaḥ |
Ablative | vārtrahatyāt | vārtrahatyābhyām | vārtrahatyebhyaḥ |
Genitive | vārtrahatyasya | vārtrahatyayoḥ | vārtrahatyānām |
Locative | vārtrahatye | vārtrahatyayoḥ | vārtrahatyeṣu |