Declension table of ?vāritiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāritiḥ | vāritī | vāritayaḥ |
Vocative | vārite | vāritī | vāritayaḥ |
Accusative | vāritim | vāritī | vāritīn |
Instrumental | vāritinā | vāritibhyām | vāritibhiḥ |
Dative | vāritaye | vāritibhyām | vāritibhyaḥ |
Ablative | vāriteḥ | vāritibhyām | vāritibhyaḥ |
Genitive | vāriteḥ | vārityoḥ | vāritīnām |
Locative | vāritau | vārityoḥ | vāritiṣu |