Declension table of ?vārirāśiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārirāśiḥ | vārirāśī | vārirāśayaḥ |
Vocative | vārirāśe | vārirāśī | vārirāśayaḥ |
Accusative | vārirāśim | vārirāśī | vārirāśīn |
Instrumental | vārirāśinā | vārirāśibhyām | vārirāśibhiḥ |
Dative | vārirāśaye | vārirāśibhyām | vārirāśibhyaḥ |
Ablative | vārirāśeḥ | vārirāśibhyām | vārirāśibhyaḥ |
Genitive | vārirāśeḥ | vārirāśyoḥ | vārirāśīnām |
Locative | vārirāśau | vārirāśyoḥ | vārirāśiṣu |