Declension table of ?vārddhakṣemi

Deva

MasculineSingularDualPlural
Nominativevārddhakṣemiḥ vārddhakṣemī vārddhakṣemayaḥ
Vocativevārddhakṣeme vārddhakṣemī vārddhakṣemayaḥ
Accusativevārddhakṣemim vārddhakṣemī vārddhakṣemīn
Instrumentalvārddhakṣemiṇā vārddhakṣemibhyām vārddhakṣemibhiḥ
Dativevārddhakṣemaye vārddhakṣemibhyām vārddhakṣemibhyaḥ
Ablativevārddhakṣemeḥ vārddhakṣemibhyām vārddhakṣemibhyaḥ
Genitivevārddhakṣemeḥ vārddhakṣemyoḥ vārddhakṣemīṇām
Locativevārddhakṣemau vārddhakṣemyoḥ vārddhakṣemiṣu

Compound vārddhakṣemi -

Adverb -vārddhakṣemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria