Declension table of ?vārāṇaseyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārāṇaseyaḥ | vārāṇaseyau | vārāṇaseyāḥ |
Vocative | vārāṇaseya | vārāṇaseyau | vārāṇaseyāḥ |
Accusative | vārāṇaseyam | vārāṇaseyau | vārāṇaseyān |
Instrumental | vārāṇaseyena | vārāṇaseyābhyām | vārāṇaseyaiḥ vārāṇaseyebhiḥ |
Dative | vārāṇaseyāya | vārāṇaseyābhyām | vārāṇaseyebhyaḥ |
Ablative | vārāṇaseyāt | vārāṇaseyābhyām | vārāṇaseyebhyaḥ |
Genitive | vārāṇaseyasya | vārāṇaseyayoḥ | vārāṇaseyānām |
Locative | vārāṇaseye | vārāṇaseyayoḥ | vārāṇaseyeṣu |