Declension table of ?vānavāsakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vānavāsakaḥ | vānavāsakau | vānavāsakāḥ |
Vocative | vānavāsaka | vānavāsakau | vānavāsakāḥ |
Accusative | vānavāsakam | vānavāsakau | vānavāsakān |
Instrumental | vānavāsakena | vānavāsakābhyām | vānavāsakaiḥ vānavāsakebhiḥ |
Dative | vānavāsakāya | vānavāsakābhyām | vānavāsakebhyaḥ |
Ablative | vānavāsakāt | vānavāsakābhyām | vānavāsakebhyaḥ |
Genitive | vānavāsakasya | vānavāsakayoḥ | vānavāsakānām |
Locative | vānavāsake | vānavāsakayoḥ | vānavāsakeṣu |