Declension table of ?vānarendraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vānarendraḥ | vānarendrau | vānarendrāḥ |
Vocative | vānarendra | vānarendrau | vānarendrāḥ |
Accusative | vānarendram | vānarendrau | vānarendrān |
Instrumental | vānarendreṇa | vānarendrābhyām | vānarendraiḥ vānarendrebhiḥ |
Dative | vānarendrāya | vānarendrābhyām | vānarendrebhyaḥ |
Ablative | vānarendrāt | vānarendrābhyām | vānarendrebhyaḥ |
Genitive | vānarendrasya | vānarendrayoḥ | vānarendrāṇām |
Locative | vānarendre | vānarendrayoḥ | vānarendreṣu |