Declension table of ?vāmalūraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmalūraḥ | vāmalūrau | vāmalūrāḥ |
Vocative | vāmalūra | vāmalūrau | vāmalūrāḥ |
Accusative | vāmalūram | vāmalūrau | vāmalūrān |
Instrumental | vāmalūreṇa | vāmalūrābhyām | vāmalūraiḥ vāmalūrebhiḥ |
Dative | vāmalūrāya | vāmalūrābhyām | vāmalūrebhyaḥ |
Ablative | vāmalūrāt | vāmalūrābhyām | vāmalūrebhyaḥ |
Genitive | vāmalūrasya | vāmalūrayoḥ | vāmalūrāṇām |
Locative | vāmalūre | vāmalūrayoḥ | vāmalūreṣu |